1 vyāghrī-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

१ व्याघ्री-जातकम्

āryaśūraviracitā

bodhisattvāvadānamālāparaparyāyā



jātakamālā



om namaḥ śrīsarvabuddhabodhisattvebhyaḥ||





śrīmanti sadguṇaparigrahamaṅgalāni kīrtyāspadānyanavagītamanoharāṇi|

pūrvaprajanmasu muneścaritādbhu tāni bhaktyā svakāvyakusumāñjalinārcayiṣye||1||



ślādhyairamībhirabhilakṣitacinhabhūtairādeśito bhavati yatsugatatvamārgaḥ|

syādeva rūkṣamanasāmapi ca prasādo dharmyāḥ kathāśca ramaṇīyataratvamīyuḥ||2||



lokārthamityabhisamīkṣya kariṣyate'yaṃ śrutyārṣayuktyaviguṇena pathā prayatnaḥ|

lokottamasya caritātiśayapradeśaiḥ svaṃ prātibhaṃ gamayituṃ śrutivallabhatvam||3||



svārthodyatairapi parārthacarasya yasya naivānvagamyata guṇapratipattiśobhā|

sarvajña ityavitathākṣaradīptakīrti mūrdhnā name tamasamaṃ sahadharmasaṃgham||4||



1 vyāghrī-jātakam



sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ||



tadyathānuśrūyate-ratnatrayagurubhiḥ pratipattiguṇābhirādhitagurubhirguṇapravicayagurubhirasmadgurubhiḥ parikīrtyamānamidaṃ bhagavataḥ pūrvajanmāvadānam|



bodhisattvaḥ kilāyaṃ bhagavānbhūtaḥ pratijñātiśayasadṛśairdānapriyavacanārthacaryāprabhṛtibhiḥ prajñāparigrahaniravadyaiḥ kārūṇyanisyandairlokamanugṛhṇan svadharmābhiratyupanataśucivṛttinyuditodite mahati brāhmaṇakule janmaparigrahaṃ cakāra| sa kṛtasaṃskārakramo jātakarmādibhirabhivardhamānaḥ prakṛtimedhāvitvātsānāthyaviśeṣājjñānakautūhalādakausīdyācca nacireṇaivāṣṭādaśasu vidyāsthāneṣu svakulakramāviruddhāsu ca sakalāsu kalāsvācāryakaṃ padamavāpa|



sa brahmavad brahmavidāṃ babhūva rājeva rājñāṃ bahumānapātram|

sākṣātsahasrākṣa iva prajānāṃ jñānārthināmarthacaraḥ piteva||5||



tasya bhāgyaguṇātiśayasamāvarjito mahā llābhasatkārayaśoviśeṣaḥ prādurabhūt| dharmābhyāsabhāvitamatiḥ kṛtapravrajyāparicayastu bodhisattvo na tenābhireme|



sa pūrvacaryāpariśuddhabuddhiḥ kāmeṣu dṛṣṭvā bahudoṣajātam|

gārhasthyamasvāsthyamivāvadhūya kaṃcidvanaprasthamalaṃcakāra||6||



sa tatra niḥsaṅgatayā tayā (ca) prajñāvadātena śamena caiva|

pratyādideśeva kukāryasaṅgādviśliṣṭaśiṣṭopaśamaṃ nṛlokam||7||



maitrīmayeṇa praśamena tasya visyandinevānuparītacittāḥ|

parasparadrohanivṛttabhāvāstapasvivad vyālamṛgā viceruḥ||8||



ācāraśuddhyā nibhṛtendriyatvātsaṃtoṣayogātkaruṇāguṇācca|

asaṃstutasyāpi janasya loke so'bhūt priyastasya yathaiva lokaḥ||9||



alpecchabhāvātkuhanānabhijñastyaktaspṛho lābhayaśaḥsukheṣu|

sa devatānāmapi mānasāni prasādabhaktipravaṇāni cakre||10||



śrutvātha taṃ pravrajitaṃ manuṣyā guṇaistadīyairavabaddhacittāḥ|

vihāya bandhūṃśca parigrahāṃśca tacchiṣyatāṃ siddhimivopajagmuḥ||11||



śīle śucāvindriyabhāvanāyāṃ smṛtyapramoṣe praviviktatāyām|

maitryādike caiva manaḥsamādhau yathābalaṃ so'nuśaśāsa śiṣyān||12||



atha kadācitsa mahātmā pariniṣpannabhūyiṣṭhe pṛthūbhūte śiṣyagaṇe pratiṣṭhāpite'sminkalyāṇe vartmanyavatārite naiṣkramyasatpathaṃ loke saṃvṛteṣvivāpāyadvāreṣu rājamārgīkṛteṣviva sugatimārgeṣu dṛṣṭadharmasukhavihārārthaṃ tatkālaśiṣyeṇājitenānugamyamāno yogānukūlān parvatadarīnikuñjānanuvicacāra|



athātra vyāghravanitāṃ dadarśa girigahvare|

prasūtikleśadoṣeṇa gatāṃ nispandamandatām||13||



parikṣāmekṣaṇayugāṃ kṣudhā chātatarodarīm|

āhāramiva paśyantīṃ bālānsvatanayānapi||14||



stanyatarṣādupasṛtānmātṛvisrambhanirvyathān|

rorūyitaravaiḥ krūrairbhartsayantīṃ parāniva||15||



bodhisattvastu tāṃ dṛṣṭvā dhīro'pi karuṇāvaśāt|

cakampe paraduḥkhena mahīkampādivādrirāṭ||16||



mahatsvapi svaduḥkheṣu vyaktadhairyāḥ kṛpātmakāḥ|

mṛdunāpyanyaduḥkhena kampante yattadadbhutam||17||



atha sa bodhisattvaḥ sasaṃbhramāmreḍitapadaṃ svabhāvātiśayavyañjakaṃ karuṇābalasamāhitākṣaraṃ śiṣyamuvāca-vatsa vatsa!



paśya saṃsāranairguṇyaṃ mṛgyeṣā svasutānapi|

laṅghitasnehamaryādā bhoktumanvicchati kṣudhā||18||



aho batātikaṣṭeyamātmasnehasya rodratā|

yena mātāpi tanayānāhārayitumicchati||19||



ātmasnehamayaṃ śatruṃ ko vardhayitumahati|

yena kuryāt padanyāsamīdṛśeṣvapi karmasu||20||



tacchīghramanviṣyatāṃ tāvatkutaścidasyāḥ kṣudduḥkhapratīkāraheturyāvanna tanayānātmānaṃ copahanti| ahamapi caināṃ prayatiṣye sāhasādasmānnivārayitum| sa tathetyasmai pratiśrutya prakrāntastadāhārānveṣaṇaparo babhūva| atha bodhisattvastaṃ śiṣyaṃ savyapadeśamativāhya cintāmāpede|



saṃvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṃsam|

yādṛcchikī tasya hi lābhasaṃpat kāryātyayaḥ syācca tathā mamāyam||21||



api ca

nirātmake bhedini sārahīne duḥkhe kṛtadhne satatāśucau ca|

dehe parasmāyupayujyamāne na prītimānyo na vicakṣaṇaḥ saḥ||22||



svasaukhyasaṅgena parasya duḥkhamupekṣyate śaktiparikṣayādvā|

na cānyaduḥkhe sati me'sti saukhyaṃ satyāṃ ca śaktau kimupekṣakaḥ syām||23||



satyāṃ ca śaktau mama yadyupekṣā syādātatāyinyapi duḥkhamagne|

kṛtveva pāpaṃ mama tena cittaṃ dahyeta kakṣaṃ mahatāgnineva||24||



tasmātkariṣyāmi śarīrakeṇa taṭaprapātodgatajīvitena|

saṃrakṣaṇaṃ putravadhācca mṛgyā mṛgyāḥ sakāśācca tadātmajānām||25||



kiṃ ca bhūyaḥ -

sadarśanaṃ lokahitotsukānāmuttejanaṃ mandaparākramāṇām|

saṃharṣaṇaṃ tyāgaviśāradānāmākarṣaṇaṃ sajjanamānasānām||26||



viṣādanaṃ māramahācamūnāṃ prasādanaṃ buddhaguṇapriyāṇām|

vrīḍodayaṃsvārthaparāyaṇānāṃ mātsaryalobhopahatātmanāṃ ca||27||



śraddhāpanaṃ yānavarāśritānāṃ vismāpanaṃ tyāgakṛtasmayānām|

viśodhanaṃ svargamahāpathasya tyāgapriyāṇāmanumodi nṝṇām||28||



kadā nu gātrairapi nāma kuryāṃ hitaṃ pareṣāmiti yaśca me'bhūt|

manorathastatsaphalīkriyāṃ ca saṃbodhimagryāmapi cāvidūre||29||



api ca|

na spardhayā naiva yaśo'bhilāṣānna svargalābhānna ca rājyahetoḥ|

nātyantike'pyātmasukhe yathāyaṃ mamādaro'nyatra parārthasiddheḥ||30||



tathā mamānena samānakālaṃ lokasya duḥkhaṃ ca sukhodayaṃ ca|

hartuṃ ca kartuṃ ca sadāstu śaktistamaḥ prakāśaṃ ca yathaiva bhānoḥ||31||



dṛṣṭe guṇe'nusmṛtimāgato vā spaṣṭaḥ kathāyogamupāgato vā|

sarvaprakāraṃ jagato hitāni kuryāmajasraṃ sukhasaṃhitāni||32||



evaṃ sa niścitya parārthasiddhyai prāṇātyaye'pyāpatitapramodaḥ|

manāṃsi dhīrāṇyapi devatānāṃ vismāpayansvāṃ tanumutsasarja||33||



atha sā vyāghrī tena bodhisattvasya śarīranipātaśabdena samutthāpitakautūhalāmarṣā viramya svatanayavaiśasodyamāttato nayane vicikṣepa| dṛṣṭai va ca bodhisattvaśarīramudgataprāṇaṃ sahasābhisṛtya bhakṣayitumupacakrame|



atha sa tasya śiṣyo māṃsamanāsādyaiva pratinivṛttaḥ kutropādhyāya iti vilokayaṃstadbodhisattvaśarīramudgataprāṇaṃ tayā vyāghrayuvatyā bhakṣyamāṇaṃ dardaśa| sa tatkarmātiśayavismayātprativyūḍhaśokaduḥkhāvegastadguṇāśrayabahumānamivodgirannidamātmagataṃ bruvāṇaḥ śobheta|



aho dayāsya vyasanāture jane svasaukhyanaiḥsaṅgyamaho mahātmanaḥ|

aho prakarṣaṃ gamitā sthitiḥ satāmaho pareṣāṃ mṛditā yaśaḥśriyaḥ||34||



aho parākrāntamapetasādhvasaṃ guṇāśrayaṃ prema paraṃ pradarśitam|

aho namaskāraviśeṣapātratāṃ prasahya nītāsya guṇātanustanuḥ||35||



nisargasaumyasya vasuṃdharādhṛteraho pareṣāṃ vyasaneṣvamarṣitā|

aho madīyā gamitā prakāśatāṃ khaṭuṅkatā vikramasaṃpadānayā||36||



anena nāthena sanāthatāṃ gataṃ na śocitavyaṃ khalu sāṃprataṃ jagat|

parājayāśaṅkitajātasaṃbhramo dhruvaṃ viniścāsaparo'dya manmathaḥ||37||



sarvathā namo'stvasmai mahābhāgāya sarvabhūtaśaraṇyāyātivipulakāruṇyāyāprameyasattvāya bhūtārthabodhisattvāya mahāsattvāyeti| atha sa tamarthaṃ sabrahmacāribhyo nivedayāmāsa|



tatkarmavismitamukhairatha tasya śiṣyairgandharvayakṣabhujagaistridaśādhipaiśca|

mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva||38||



tadevaṃ sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ| jātaprasādaiśca buddhe bhagavati parā prītirutpādayitavyā| evamāyatanagato naḥ prasāda ityevamapyunneyam| tathā satkṛtya dharmaḥ śrotavyaḥ| evaṃ duṣkaraśatasamudānītatvāt karuṇāvarṇe'pi vācyamevaṃ svabhāvātiśayasya niṣpādikā parānugrahapravṛttihetuḥ karuṇeti|



iti vyāghrījātakaṃ prathamam